Declension table of ?vevītavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vevītavatī | vevītavatyau | vevītavatyaḥ |
Vocative | vevītavati | vevītavatyau | vevītavatyaḥ |
Accusative | vevītavatīm | vevītavatyau | vevītavatīḥ |
Instrumental | vevītavatyā | vevītavatībhyām | vevītavatībhiḥ |
Dative | vevītavatyai | vevītavatībhyām | vevītavatībhyaḥ |
Ablative | vevītavatyāḥ | vevītavatībhyām | vevītavatībhyaḥ |
Genitive | vevītavatyāḥ | vevītavatyoḥ | vevītavatīnām |
Locative | vevītavatyām | vevītavatyoḥ | vevītavatīṣu |