Declension table of ?vevayitavya

Deva

MasculineSingularDualPlural
Nominativevevayitavyaḥ vevayitavyau vevayitavyāḥ
Vocativevevayitavya vevayitavyau vevayitavyāḥ
Accusativevevayitavyam vevayitavyau vevayitavyān
Instrumentalvevayitavyena vevayitavyābhyām vevayitavyaiḥ vevayitavyebhiḥ
Dativevevayitavyāya vevayitavyābhyām vevayitavyebhyaḥ
Ablativevevayitavyāt vevayitavyābhyām vevayitavyebhyaḥ
Genitivevevayitavyasya vevayitavyayoḥ vevayitavyānām
Locativevevayitavye vevayitavyayoḥ vevayitavyeṣu

Compound vevayitavya -

Adverb -vevayitavyam -vevayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria