Declension table of ?vevayitavya

Deva

NeuterSingularDualPlural
Nominativevevayitavyam vevayitavye vevayitavyāni
Vocativevevayitavya vevayitavye vevayitavyāni
Accusativevevayitavyam vevayitavye vevayitavyāni
Instrumentalvevayitavyena vevayitavyābhyām vevayitavyaiḥ
Dativevevayitavyāya vevayitavyābhyām vevayitavyebhyaḥ
Ablativevevayitavyāt vevayitavyābhyām vevayitavyebhyaḥ
Genitivevevayitavyasya vevayitavyayoḥ vevayitavyānām
Locativevevayitavye vevayitavyayoḥ vevayitavyeṣu

Compound vevayitavya -

Adverb -vevayitavyam -vevayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria