Declension table of ?vevītavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vevītavān | vevītavantau | vevītavantaḥ |
Vocative | vevītavan | vevītavantau | vevītavantaḥ |
Accusative | vevītavantam | vevītavantau | vevītavataḥ |
Instrumental | vevītavatā | vevītavadbhyām | vevītavadbhiḥ |
Dative | vevītavate | vevītavadbhyām | vevītavadbhyaḥ |
Ablative | vevītavataḥ | vevītavadbhyām | vevītavadbhyaḥ |
Genitive | vevītavataḥ | vevītavatoḥ | vevītavatām |
Locative | vevītavati | vevītavatoḥ | vevītavatsu |