Declension table of ?vevayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vevayiṣyantī | vevayiṣyantyau | vevayiṣyantyaḥ |
Vocative | vevayiṣyanti | vevayiṣyantyau | vevayiṣyantyaḥ |
Accusative | vevayiṣyantīm | vevayiṣyantyau | vevayiṣyantīḥ |
Instrumental | vevayiṣyantyā | vevayiṣyantībhyām | vevayiṣyantībhiḥ |
Dative | vevayiṣyantyai | vevayiṣyantībhyām | vevayiṣyantībhyaḥ |
Ablative | vevayiṣyantyāḥ | vevayiṣyantībhyām | vevayiṣyantībhyaḥ |
Genitive | vevayiṣyantyāḥ | vevayiṣyantyoḥ | vevayiṣyantīnām |
Locative | vevayiṣyantyām | vevayiṣyantyoḥ | vevayiṣyantīṣu |