Declension table of ?vevayanīya

Deva

MasculineSingularDualPlural
Nominativevevayanīyaḥ vevayanīyau vevayanīyāḥ
Vocativevevayanīya vevayanīyau vevayanīyāḥ
Accusativevevayanīyam vevayanīyau vevayanīyān
Instrumentalvevayanīyena vevayanīyābhyām vevayanīyaiḥ vevayanīyebhiḥ
Dativevevayanīyāya vevayanīyābhyām vevayanīyebhyaḥ
Ablativevevayanīyāt vevayanīyābhyām vevayanīyebhyaḥ
Genitivevevayanīyasya vevayanīyayoḥ vevayanīyānām
Locativevevayanīye vevayanīyayoḥ vevayanīyeṣu

Compound vevayanīya -

Adverb -vevayanīyam -vevayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria