Declension table of ?vavevyuṣī

Deva

FeminineSingularDualPlural
Nominativevavevyuṣī vavevyuṣyau vavevyuṣyaḥ
Vocativevavevyuṣi vavevyuṣyau vavevyuṣyaḥ
Accusativevavevyuṣīm vavevyuṣyau vavevyuṣīḥ
Instrumentalvavevyuṣyā vavevyuṣībhyām vavevyuṣībhiḥ
Dativevavevyuṣyai vavevyuṣībhyām vavevyuṣībhyaḥ
Ablativevavevyuṣyāḥ vavevyuṣībhyām vavevyuṣībhyaḥ
Genitivevavevyuṣyāḥ vavevyuṣyoḥ vavevyuṣīṇām
Locativevavevyuṣyām vavevyuṣyoḥ vavevyuṣīṣu

Compound vavevyuṣi - vavevyuṣī -

Adverb -vavevyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria