तिङन्तावली ?वेवी

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवेवेति वेवीतः वेवियन्ति
मध्यमवेवेषि वेवीथः वेवीथ
उत्तमवेवेमि वेवीवः वेवीमः


आत्मनेपदेएकद्विबहु
प्रथमवेवीते वेवियाते वेवियते
मध्यमवेवीषे वेवियाथे वेवीध्वे
उत्तमवेविये वेवीवहे वेवीमहे


कर्मणिएकद्विबहु
प्रथमवेवीयते वेवीयेते वेवीयन्ते
मध्यमवेवीयसे वेवीयेथे वेवीयध्वे
उत्तमवेवीये वेवीयावहे वेवीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेवेत् अवेवीताम् अवेवियन्
मध्यमअवेवेः अवेवीतम् अवेवीत
उत्तमअवेवयम् अवेवीव अवेवीम


आत्मनेपदेएकद्विबहु
प्रथमअवेवीत अवेवियाताम् अवेवियत
मध्यमअवेवीथाः अवेवियाथाम् अवेवीध्वम्
उत्तमअवेवियि अवेवीवहि अवेवीमहि


कर्मणिएकद्विबहु
प्रथमअवेवीयत अवेवीयेताम् अवेवीयन्त
मध्यमअवेवीयथाः अवेवीयेथाम् अवेवीयध्वम्
उत्तमअवेवीये अवेवीयावहि अवेवीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवेवीयात् वेवीयाताम् वेवीयुः
मध्यमवेवीयाः वेवीयातम् वेवीयात
उत्तमवेवीयाम् वेवीयाव वेवीयाम


आत्मनेपदेएकद्विबहु
प्रथमवेवियीत वेवियीयाताम् वेवियीरन्
मध्यमवेवियीथाः वेवियीयाथाम् वेवियीध्वम्
उत्तमवेवियीय वेवियीवहि वेवियीमहि


कर्मणिएकद्विबहु
प्रथमवेवीयेत वेवीयेयाताम् वेवीयेरन्
मध्यमवेवीयेथाः वेवीयेयाथाम् वेवीयेध्वम्
उत्तमवेवीयेय वेवीयेवहि वेवीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेवेतु वेवीताम् वेवियन्तु
मध्यमवेवीहि वेवीतम् वेवीत
उत्तमवेवयानि वेवयाव वेवयाम


आत्मनेपदेएकद्विबहु
प्रथमवेवीताम् वेवियाताम् वेवियताम्
मध्यमवेवीष्व वेवियाथाम् वेवीध्वम्
उत्तमवेवयै वेवयावहै वेवयामहै


कर्मणिएकद्विबहु
प्रथमवेवीयताम् वेवीयेताम् वेवीयन्ताम्
मध्यमवेवीयस्व वेवीयेथाम् वेवीयध्वम्
उत्तमवेवीयै वेवीयावहै वेवीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेवयिष्यति वेवयिष्यतः वेवयिष्यन्ति
मध्यमवेवयिष्यसि वेवयिष्यथः वेवयिष्यथ
उत्तमवेवयिष्यामि वेवयिष्यावः वेवयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवेवयिष्यते वेवयिष्येते वेवयिष्यन्ते
मध्यमवेवयिष्यसे वेवयिष्येथे वेवयिष्यध्वे
उत्तमवेवयिष्ये वेवयिष्यावहे वेवयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेवयिता वेवयितारौ वेवयितारः
मध्यमवेवयितासि वेवयितास्थः वेवयितास्थ
उत्तमवेवयितास्मि वेवयितास्वः वेवयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववेवाय ववेवियतुः ववेवियुः
मध्यमववेवीथ ववेवियथुः ववेविय
उत्तमववेव्य ववेवाय ववेवीव ववेवियिव ववेवीम ववेवियिम


आत्मनेपदेएकद्विबहु
प्रथमववेविये ववेवियाते ववेवियिरे
मध्यमववेवियिषे ववेवियाथे ववेवियिध्वे
उत्तमववेविये ववेवियिवहे ववेवियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवेवीयात् वेवीयास्ताम् वेवीयासुः
मध्यमवेवीयाः वेवीयास्तम् वेवीयास्त
उत्तमवेवीयासम् वेवीयास्व वेवीयास्म

कृदन्त

क्त
वेवीत m. n. वेवीता f.

क्तवतु
वेवीतवत् m. n. वेवीतवती f.

शतृ
वेवियत् m. n. वेवियती f.

शानच्
वेवियान m. n. वेवियाना f.

शानच् कर्मणि
वेवीयमान m. n. वेवीयमाना f.

लुडादेश पर
वेवयिष्यत् m. n. वेवयिष्यन्ती f.

लुडादेश आत्म
वेवयिष्यमाण m. n. वेवयिष्यमाणा f.

तव्य
वेवयितव्य m. n. वेवयितव्या f.

यत्
वेवेय m. n. वेवेया f.

अनीयर्
वेवयनीय m. n. वेवयनीया f.

लिडादेश पर
ववेवीवस् m. n. ववेव्युषी f.

लिडादेश आत्म
ववेव्यान m. n. ववेव्याना f.

अव्यय

तुमुन्
वेवयितुम्

क्त्वा
वेवीत्वा

ल्यप्
॰वेवीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria