तिङन्तावली ?वेवी
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेवेति
वेवीतः
वेवियन्ति
मध्यम
वेवेषि
वेवीथः
वेवीथ
उत्तम
वेवेमि
वेवीवः
वेवीमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेवीते
वेवियाते
वेवियते
मध्यम
वेवीषे
वेवियाथे
वेवीध्वे
उत्तम
वेविये
वेवीवहे
वेवीमहे
कर्मणि
एक
द्वि
बहु
प्रथम
वेवीयते
वेवीयेते
वेवीयन्ते
मध्यम
वेवीयसे
वेवीयेथे
वेवीयध्वे
उत्तम
वेवीये
वेवीयावहे
वेवीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अवेवेत्
अवेवीताम्
अवेवियन्
मध्यम
अवेवेः
अवेवीतम्
अवेवीत
उत्तम
अवेवयम्
अवेवीव
अवेवीम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अवेवीत
अवेवियाताम्
अवेवियत
मध्यम
अवेवीथाः
अवेवियाथाम्
अवेवीध्वम्
उत्तम
अवेवियि
अवेवीवहि
अवेवीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अवेवीयत
अवेवीयेताम्
अवेवीयन्त
मध्यम
अवेवीयथाः
अवेवीयेथाम्
अवेवीयध्वम्
उत्तम
अवेवीये
अवेवीयावहि
अवेवीयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेवीयात्
वेवीयाताम्
वेवीयुः
मध्यम
वेवीयाः
वेवीयातम्
वेवीयात
उत्तम
वेवीयाम्
वेवीयाव
वेवीयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेवियीत
वेवियीयाताम्
वेवियीरन्
मध्यम
वेवियीथाः
वेवियीयाथाम्
वेवियीध्वम्
उत्तम
वेवियीय
वेवियीवहि
वेवियीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
वेवीयेत
वेवीयेयाताम्
वेवीयेरन्
मध्यम
वेवीयेथाः
वेवीयेयाथाम्
वेवीयेध्वम्
उत्तम
वेवीयेय
वेवीयेवहि
वेवीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेवेतु
वेवीताम्
वेवियन्तु
मध्यम
वेवीहि
वेवीतम्
वेवीत
उत्तम
वेवयानि
वेवयाव
वेवयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेवीताम्
वेवियाताम्
वेवियताम्
मध्यम
वेवीष्व
वेवियाथाम्
वेवीध्वम्
उत्तम
वेवयै
वेवयावहै
वेवयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
वेवीयताम्
वेवीयेताम्
वेवीयन्ताम्
मध्यम
वेवीयस्व
वेवीयेथाम्
वेवीयध्वम्
उत्तम
वेवीयै
वेवीयावहै
वेवीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेवयिष्यति
वेवयिष्यतः
वेवयिष्यन्ति
मध्यम
वेवयिष्यसि
वेवयिष्यथः
वेवयिष्यथ
उत्तम
वेवयिष्यामि
वेवयिष्यावः
वेवयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेवयिष्यते
वेवयिष्येते
वेवयिष्यन्ते
मध्यम
वेवयिष्यसे
वेवयिष्येथे
वेवयिष्यध्वे
उत्तम
वेवयिष्ये
वेवयिष्यावहे
वेवयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेवयिता
वेवयितारौ
वेवयितारः
मध्यम
वेवयितासि
वेवयितास्थः
वेवयितास्थ
उत्तम
वेवयितास्मि
वेवयितास्वः
वेवयितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ववेवाय
ववेवियतुः
ववेवियुः
मध्यम
ववेवीथ
ववेवियथुः
ववेविय
उत्तम
ववेव्य
ववेवाय
ववेवीव
ववेवियिव
ववेवीम
ववेवियिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ववेविये
ववेवियाते
ववेवियिरे
मध्यम
ववेवियिषे
ववेवियाथे
ववेवियिध्वे
उत्तम
ववेविये
ववेवियिवहे
ववेवियिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेवीयात्
वेवीयास्ताम्
वेवीयासुः
मध्यम
वेवीयाः
वेवीयास्तम्
वेवीयास्त
उत्तम
वेवीयासम्
वेवीयास्व
वेवीयास्म
कृदन्त
क्त
वेवीत
m.
n.
वेवीता
f.
क्तवतु
वेवीतवत्
m.
n.
वेवीतवती
f.
शतृ
वेवियत्
m.
n.
वेवियती
f.
शानच्
वेवियान
m.
n.
वेवियाना
f.
शानच् कर्मणि
वेवीयमान
m.
n.
वेवीयमाना
f.
लुडादेश पर
वेवयिष्यत्
m.
n.
वेवयिष्यन्ती
f.
लुडादेश आत्म
वेवयिष्यमाण
m.
n.
वेवयिष्यमाणा
f.
तव्य
वेवयितव्य
m.
n.
वेवयितव्या
f.
यत्
वेवेय
m.
n.
वेवेया
f.
अनीयर्
वेवयनीय
m.
n.
वेवयनीया
f.
लिडादेश पर
ववेवीवस्
m.
n.
ववेव्युषी
f.
लिडादेश आत्म
ववेव्यान
m.
n.
ववेव्याना
f.
अव्यय
तुमुन्
वेवयितुम्
क्त्वा
वेवीत्वा
ल्यप्
॰वेवीय
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024