Declension table of ?vevayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vevayiṣyamāṇā | vevayiṣyamāṇe | vevayiṣyamāṇāḥ |
Vocative | vevayiṣyamāṇe | vevayiṣyamāṇe | vevayiṣyamāṇāḥ |
Accusative | vevayiṣyamāṇām | vevayiṣyamāṇe | vevayiṣyamāṇāḥ |
Instrumental | vevayiṣyamāṇayā | vevayiṣyamāṇābhyām | vevayiṣyamāṇābhiḥ |
Dative | vevayiṣyamāṇāyai | vevayiṣyamāṇābhyām | vevayiṣyamāṇābhyaḥ |
Ablative | vevayiṣyamāṇāyāḥ | vevayiṣyamāṇābhyām | vevayiṣyamāṇābhyaḥ |
Genitive | vevayiṣyamāṇāyāḥ | vevayiṣyamāṇayoḥ | vevayiṣyamāṇānām |
Locative | vevayiṣyamāṇāyām | vevayiṣyamāṇayoḥ | vevayiṣyamāṇāsu |