Declension table of ?vevayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevevayiṣyamāṇā vevayiṣyamāṇe vevayiṣyamāṇāḥ
Vocativevevayiṣyamāṇe vevayiṣyamāṇe vevayiṣyamāṇāḥ
Accusativevevayiṣyamāṇām vevayiṣyamāṇe vevayiṣyamāṇāḥ
Instrumentalvevayiṣyamāṇayā vevayiṣyamāṇābhyām vevayiṣyamāṇābhiḥ
Dativevevayiṣyamāṇāyai vevayiṣyamāṇābhyām vevayiṣyamāṇābhyaḥ
Ablativevevayiṣyamāṇāyāḥ vevayiṣyamāṇābhyām vevayiṣyamāṇābhyaḥ
Genitivevevayiṣyamāṇāyāḥ vevayiṣyamāṇayoḥ vevayiṣyamāṇānām
Locativevevayiṣyamāṇāyām vevayiṣyamāṇayoḥ vevayiṣyamāṇāsu

Adverb -vevayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria