Declension table of ?veviyatī

Deva

FeminineSingularDualPlural
Nominativeveviyatī veviyatyau veviyatyaḥ
Vocativeveviyati veviyatyau veviyatyaḥ
Accusativeveviyatīm veviyatyau veviyatīḥ
Instrumentalveviyatyā veviyatībhyām veviyatībhiḥ
Dativeveviyatyai veviyatībhyām veviyatībhyaḥ
Ablativeveviyatyāḥ veviyatībhyām veviyatībhyaḥ
Genitiveveviyatyāḥ veviyatyoḥ veviyatīnām
Locativeveviyatyām veviyatyoḥ veviyatīṣu

Compound veviyati - veviyatī -

Adverb -veviyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria