Declension table of ?vevayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevevayiṣyamāṇam vevayiṣyamāṇe vevayiṣyamāṇāni
Vocativevevayiṣyamāṇa vevayiṣyamāṇe vevayiṣyamāṇāni
Accusativevevayiṣyamāṇam vevayiṣyamāṇe vevayiṣyamāṇāni
Instrumentalvevayiṣyamāṇena vevayiṣyamāṇābhyām vevayiṣyamāṇaiḥ
Dativevevayiṣyamāṇāya vevayiṣyamāṇābhyām vevayiṣyamāṇebhyaḥ
Ablativevevayiṣyamāṇāt vevayiṣyamāṇābhyām vevayiṣyamāṇebhyaḥ
Genitivevevayiṣyamāṇasya vevayiṣyamāṇayoḥ vevayiṣyamāṇānām
Locativevevayiṣyamāṇe vevayiṣyamāṇayoḥ vevayiṣyamāṇeṣu

Compound vevayiṣyamāṇa -

Adverb -vevayiṣyamāṇam -vevayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria