Declension table of ?vavevyānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vavevyānam | vavevyāne | vavevyānāni |
Vocative | vavevyāna | vavevyāne | vavevyānāni |
Accusative | vavevyānam | vavevyāne | vavevyānāni |
Instrumental | vavevyānena | vavevyānābhyām | vavevyānaiḥ |
Dative | vavevyānāya | vavevyānābhyām | vavevyānebhyaḥ |
Ablative | vavevyānāt | vavevyānābhyām | vavevyānebhyaḥ |
Genitive | vavevyānasya | vavevyānayoḥ | vavevyānānām |
Locative | vavevyāne | vavevyānayoḥ | vavevyāneṣu |