Declension table of ?vavevyāna

Deva

NeuterSingularDualPlural
Nominativevavevyānam vavevyāne vavevyānāni
Vocativevavevyāna vavevyāne vavevyānāni
Accusativevavevyānam vavevyāne vavevyānāni
Instrumentalvavevyānena vavevyānābhyām vavevyānaiḥ
Dativevavevyānāya vavevyānābhyām vavevyānebhyaḥ
Ablativevavevyānāt vavevyānābhyām vavevyānebhyaḥ
Genitivevavevyānasya vavevyānayoḥ vavevyānānām
Locativevavevyāne vavevyānayoḥ vavevyāneṣu

Compound vavevyāna -

Adverb -vavevyānam -vavevyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria