Declension table of ?vevīyamāna

Deva

NeuterSingularDualPlural
Nominativevevīyamānam vevīyamāne vevīyamānāni
Vocativevevīyamāna vevīyamāne vevīyamānāni
Accusativevevīyamānam vevīyamāne vevīyamānāni
Instrumentalvevīyamānena vevīyamānābhyām vevīyamānaiḥ
Dativevevīyamānāya vevīyamānābhyām vevīyamānebhyaḥ
Ablativevevīyamānāt vevīyamānābhyām vevīyamānebhyaḥ
Genitivevevīyamānasya vevīyamānayoḥ vevīyamānānām
Locativevevīyamāne vevīyamānayoḥ vevīyamāneṣu

Compound vevīyamāna -

Adverb -vevīyamānam -vevīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria