Conjugation tables of ?vaṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṇṭāmi vaṇṭāvaḥ vaṇṭāmaḥ
Secondvaṇṭasi vaṇṭathaḥ vaṇṭatha
Thirdvaṇṭati vaṇṭataḥ vaṇṭanti


MiddleSingularDualPlural
Firstvaṇṭe vaṇṭāvahe vaṇṭāmahe
Secondvaṇṭase vaṇṭethe vaṇṭadhve
Thirdvaṇṭate vaṇṭete vaṇṭante


PassiveSingularDualPlural
Firstvaṇṭye vaṇṭyāvahe vaṇṭyāmahe
Secondvaṇṭyase vaṇṭyethe vaṇṭyadhve
Thirdvaṇṭyate vaṇṭyete vaṇṭyante


Imperfect

ActiveSingularDualPlural
Firstavaṇṭam avaṇṭāva avaṇṭāma
Secondavaṇṭaḥ avaṇṭatam avaṇṭata
Thirdavaṇṭat avaṇṭatām avaṇṭan


MiddleSingularDualPlural
Firstavaṇṭe avaṇṭāvahi avaṇṭāmahi
Secondavaṇṭathāḥ avaṇṭethām avaṇṭadhvam
Thirdavaṇṭata avaṇṭetām avaṇṭanta


PassiveSingularDualPlural
Firstavaṇṭye avaṇṭyāvahi avaṇṭyāmahi
Secondavaṇṭyathāḥ avaṇṭyethām avaṇṭyadhvam
Thirdavaṇṭyata avaṇṭyetām avaṇṭyanta


Optative

ActiveSingularDualPlural
Firstvaṇṭeyam vaṇṭeva vaṇṭema
Secondvaṇṭeḥ vaṇṭetam vaṇṭeta
Thirdvaṇṭet vaṇṭetām vaṇṭeyuḥ


MiddleSingularDualPlural
Firstvaṇṭeya vaṇṭevahi vaṇṭemahi
Secondvaṇṭethāḥ vaṇṭeyāthām vaṇṭedhvam
Thirdvaṇṭeta vaṇṭeyātām vaṇṭeran


PassiveSingularDualPlural
Firstvaṇṭyeya vaṇṭyevahi vaṇṭyemahi
Secondvaṇṭyethāḥ vaṇṭyeyāthām vaṇṭyedhvam
Thirdvaṇṭyeta vaṇṭyeyātām vaṇṭyeran


Imperative

ActiveSingularDualPlural
Firstvaṇṭāni vaṇṭāva vaṇṭāma
Secondvaṇṭa vaṇṭatam vaṇṭata
Thirdvaṇṭatu vaṇṭatām vaṇṭantu


MiddleSingularDualPlural
Firstvaṇṭai vaṇṭāvahai vaṇṭāmahai
Secondvaṇṭasva vaṇṭethām vaṇṭadhvam
Thirdvaṇṭatām vaṇṭetām vaṇṭantām


PassiveSingularDualPlural
Firstvaṇṭyai vaṇṭyāvahai vaṇṭyāmahai
Secondvaṇṭyasva vaṇṭyethām vaṇṭyadhvam
Thirdvaṇṭyatām vaṇṭyetām vaṇṭyantām


Future

ActiveSingularDualPlural
Firstvaṇṭiṣyāmi vaṇṭiṣyāvaḥ vaṇṭiṣyāmaḥ
Secondvaṇṭiṣyasi vaṇṭiṣyathaḥ vaṇṭiṣyatha
Thirdvaṇṭiṣyati vaṇṭiṣyataḥ vaṇṭiṣyanti


MiddleSingularDualPlural
Firstvaṇṭiṣye vaṇṭiṣyāvahe vaṇṭiṣyāmahe
Secondvaṇṭiṣyase vaṇṭiṣyethe vaṇṭiṣyadhve
Thirdvaṇṭiṣyate vaṇṭiṣyete vaṇṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṇṭitāsmi vaṇṭitāsvaḥ vaṇṭitāsmaḥ
Secondvaṇṭitāsi vaṇṭitāsthaḥ vaṇṭitāstha
Thirdvaṇṭitā vaṇṭitārau vaṇṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavaṇṭa vavaṇṭiva vavaṇṭima
Secondvavaṇṭitha vavaṇṭathuḥ vavaṇṭa
Thirdvavaṇṭa vavaṇṭatuḥ vavaṇṭuḥ


MiddleSingularDualPlural
Firstvavaṇṭe vavaṇṭivahe vavaṇṭimahe
Secondvavaṇṭiṣe vavaṇṭāthe vavaṇṭidhve
Thirdvavaṇṭe vavaṇṭāte vavaṇṭire


Benedictive

ActiveSingularDualPlural
Firstvaṇṭyāsam vaṇṭyāsva vaṇṭyāsma
Secondvaṇṭyāḥ vaṇṭyāstam vaṇṭyāsta
Thirdvaṇṭyāt vaṇṭyāstām vaṇṭyāsuḥ

Participles

Past Passive Participle
vaṇṭita m. n. vaṇṭitā f.

Past Active Participle
vaṇṭitavat m. n. vaṇṭitavatī f.

Present Active Participle
vaṇṭat m. n. vaṇṭantī f.

Present Middle Participle
vaṇṭamāna m. n. vaṇṭamānā f.

Present Passive Participle
vaṇṭyamāna m. n. vaṇṭyamānā f.

Future Active Participle
vaṇṭiṣyat m. n. vaṇṭiṣyantī f.

Future Middle Participle
vaṇṭiṣyamāṇa m. n. vaṇṭiṣyamāṇā f.

Future Passive Participle
vaṇṭitavya m. n. vaṇṭitavyā f.

Future Passive Participle
vaṇṭya m. n. vaṇṭyā f.

Future Passive Participle
vaṇṭanīya m. n. vaṇṭanīyā f.

Perfect Active Participle
vavaṇṭvas m. n. vavaṇṭuṣī f.

Perfect Middle Participle
vavaṇṭāna m. n. vavaṇṭānā f.

Indeclinable forms

Infinitive
vaṇṭitum

Absolutive
vaṇṭitvā

Absolutive
-vaṇṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria