Declension table of ?vaṇṭat

Deva

NeuterSingularDualPlural
Nominativevaṇṭat vaṇṭantī vaṇṭatī vaṇṭanti
Vocativevaṇṭat vaṇṭantī vaṇṭatī vaṇṭanti
Accusativevaṇṭat vaṇṭantī vaṇṭatī vaṇṭanti
Instrumentalvaṇṭatā vaṇṭadbhyām vaṇṭadbhiḥ
Dativevaṇṭate vaṇṭadbhyām vaṇṭadbhyaḥ
Ablativevaṇṭataḥ vaṇṭadbhyām vaṇṭadbhyaḥ
Genitivevaṇṭataḥ vaṇṭatoḥ vaṇṭatām
Locativevaṇṭati vaṇṭatoḥ vaṇṭatsu

Adverb -vaṇṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria