Declension table of ?vaṇṭanīyā

Deva

FeminineSingularDualPlural
Nominativevaṇṭanīyā vaṇṭanīye vaṇṭanīyāḥ
Vocativevaṇṭanīye vaṇṭanīye vaṇṭanīyāḥ
Accusativevaṇṭanīyām vaṇṭanīye vaṇṭanīyāḥ
Instrumentalvaṇṭanīyayā vaṇṭanīyābhyām vaṇṭanīyābhiḥ
Dativevaṇṭanīyāyai vaṇṭanīyābhyām vaṇṭanīyābhyaḥ
Ablativevaṇṭanīyāyāḥ vaṇṭanīyābhyām vaṇṭanīyābhyaḥ
Genitivevaṇṭanīyāyāḥ vaṇṭanīyayoḥ vaṇṭanīyānām
Locativevaṇṭanīyāyām vaṇṭanīyayoḥ vaṇṭanīyāsu

Adverb -vaṇṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria