Declension table of ?vaṇṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaṇṭiṣyantī vaṇṭiṣyantyau vaṇṭiṣyantyaḥ
Vocativevaṇṭiṣyanti vaṇṭiṣyantyau vaṇṭiṣyantyaḥ
Accusativevaṇṭiṣyantīm vaṇṭiṣyantyau vaṇṭiṣyantīḥ
Instrumentalvaṇṭiṣyantyā vaṇṭiṣyantībhyām vaṇṭiṣyantībhiḥ
Dativevaṇṭiṣyantyai vaṇṭiṣyantībhyām vaṇṭiṣyantībhyaḥ
Ablativevaṇṭiṣyantyāḥ vaṇṭiṣyantībhyām vaṇṭiṣyantībhyaḥ
Genitivevaṇṭiṣyantyāḥ vaṇṭiṣyantyoḥ vaṇṭiṣyantīnām
Locativevaṇṭiṣyantyām vaṇṭiṣyantyoḥ vaṇṭiṣyantīṣu

Compound vaṇṭiṣyanti - vaṇṭiṣyantī -

Adverb -vaṇṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria