Declension table of ?vaṇṭya

Deva

MasculineSingularDualPlural
Nominativevaṇṭyaḥ vaṇṭyau vaṇṭyāḥ
Vocativevaṇṭya vaṇṭyau vaṇṭyāḥ
Accusativevaṇṭyam vaṇṭyau vaṇṭyān
Instrumentalvaṇṭyena vaṇṭyābhyām vaṇṭyaiḥ vaṇṭyebhiḥ
Dativevaṇṭyāya vaṇṭyābhyām vaṇṭyebhyaḥ
Ablativevaṇṭyāt vaṇṭyābhyām vaṇṭyebhyaḥ
Genitivevaṇṭyasya vaṇṭyayoḥ vaṇṭyānām
Locativevaṇṭye vaṇṭyayoḥ vaṇṭyeṣu

Compound vaṇṭya -

Adverb -vaṇṭyam -vaṇṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria