Declension table of ?vaṇṭitavatī

Deva

FeminineSingularDualPlural
Nominativevaṇṭitavatī vaṇṭitavatyau vaṇṭitavatyaḥ
Vocativevaṇṭitavati vaṇṭitavatyau vaṇṭitavatyaḥ
Accusativevaṇṭitavatīm vaṇṭitavatyau vaṇṭitavatīḥ
Instrumentalvaṇṭitavatyā vaṇṭitavatībhyām vaṇṭitavatībhiḥ
Dativevaṇṭitavatyai vaṇṭitavatībhyām vaṇṭitavatībhyaḥ
Ablativevaṇṭitavatyāḥ vaṇṭitavatībhyām vaṇṭitavatībhyaḥ
Genitivevaṇṭitavatyāḥ vaṇṭitavatyoḥ vaṇṭitavatīnām
Locativevaṇṭitavatyām vaṇṭitavatyoḥ vaṇṭitavatīṣu

Compound vaṇṭitavati - vaṇṭitavatī -

Adverb -vaṇṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria