Declension table of ?vaṇṭanīya

Deva

MasculineSingularDualPlural
Nominativevaṇṭanīyaḥ vaṇṭanīyau vaṇṭanīyāḥ
Vocativevaṇṭanīya vaṇṭanīyau vaṇṭanīyāḥ
Accusativevaṇṭanīyam vaṇṭanīyau vaṇṭanīyān
Instrumentalvaṇṭanīyena vaṇṭanīyābhyām vaṇṭanīyaiḥ vaṇṭanīyebhiḥ
Dativevaṇṭanīyāya vaṇṭanīyābhyām vaṇṭanīyebhyaḥ
Ablativevaṇṭanīyāt vaṇṭanīyābhyām vaṇṭanīyebhyaḥ
Genitivevaṇṭanīyasya vaṇṭanīyayoḥ vaṇṭanīyānām
Locativevaṇṭanīye vaṇṭanīyayoḥ vaṇṭanīyeṣu

Compound vaṇṭanīya -

Adverb -vaṇṭanīyam -vaṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria