Declension table of ?vaṇṭyamānā

Deva

FeminineSingularDualPlural
Nominativevaṇṭyamānā vaṇṭyamāne vaṇṭyamānāḥ
Vocativevaṇṭyamāne vaṇṭyamāne vaṇṭyamānāḥ
Accusativevaṇṭyamānām vaṇṭyamāne vaṇṭyamānāḥ
Instrumentalvaṇṭyamānayā vaṇṭyamānābhyām vaṇṭyamānābhiḥ
Dativevaṇṭyamānāyai vaṇṭyamānābhyām vaṇṭyamānābhyaḥ
Ablativevaṇṭyamānāyāḥ vaṇṭyamānābhyām vaṇṭyamānābhyaḥ
Genitivevaṇṭyamānāyāḥ vaṇṭyamānayoḥ vaṇṭyamānānām
Locativevaṇṭyamānāyām vaṇṭyamānayoḥ vaṇṭyamānāsu

Adverb -vaṇṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria