Declension table of ?vaṇṭyamāna

Deva

NeuterSingularDualPlural
Nominativevaṇṭyamānam vaṇṭyamāne vaṇṭyamānāni
Vocativevaṇṭyamāna vaṇṭyamāne vaṇṭyamānāni
Accusativevaṇṭyamānam vaṇṭyamāne vaṇṭyamānāni
Instrumentalvaṇṭyamānena vaṇṭyamānābhyām vaṇṭyamānaiḥ
Dativevaṇṭyamānāya vaṇṭyamānābhyām vaṇṭyamānebhyaḥ
Ablativevaṇṭyamānāt vaṇṭyamānābhyām vaṇṭyamānebhyaḥ
Genitivevaṇṭyamānasya vaṇṭyamānayoḥ vaṇṭyamānānām
Locativevaṇṭyamāne vaṇṭyamānayoḥ vaṇṭyamāneṣu

Compound vaṇṭyamāna -

Adverb -vaṇṭyamānam -vaṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria