Declension table of ?vaṇṭanīya

Deva

NeuterSingularDualPlural
Nominativevaṇṭanīyam vaṇṭanīye vaṇṭanīyāni
Vocativevaṇṭanīya vaṇṭanīye vaṇṭanīyāni
Accusativevaṇṭanīyam vaṇṭanīye vaṇṭanīyāni
Instrumentalvaṇṭanīyena vaṇṭanīyābhyām vaṇṭanīyaiḥ
Dativevaṇṭanīyāya vaṇṭanīyābhyām vaṇṭanīyebhyaḥ
Ablativevaṇṭanīyāt vaṇṭanīyābhyām vaṇṭanīyebhyaḥ
Genitivevaṇṭanīyasya vaṇṭanīyayoḥ vaṇṭanīyānām
Locativevaṇṭanīye vaṇṭanīyayoḥ vaṇṭanīyeṣu

Compound vaṇṭanīya -

Adverb -vaṇṭanīyam -vaṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria