Declension table of ?vaṇṭiṣyat

Deva

NeuterSingularDualPlural
Nominativevaṇṭiṣyat vaṇṭiṣyantī vaṇṭiṣyatī vaṇṭiṣyanti
Vocativevaṇṭiṣyat vaṇṭiṣyantī vaṇṭiṣyatī vaṇṭiṣyanti
Accusativevaṇṭiṣyat vaṇṭiṣyantī vaṇṭiṣyatī vaṇṭiṣyanti
Instrumentalvaṇṭiṣyatā vaṇṭiṣyadbhyām vaṇṭiṣyadbhiḥ
Dativevaṇṭiṣyate vaṇṭiṣyadbhyām vaṇṭiṣyadbhyaḥ
Ablativevaṇṭiṣyataḥ vaṇṭiṣyadbhyām vaṇṭiṣyadbhyaḥ
Genitivevaṇṭiṣyataḥ vaṇṭiṣyatoḥ vaṇṭiṣyatām
Locativevaṇṭiṣyati vaṇṭiṣyatoḥ vaṇṭiṣyatsu

Adverb -vaṇṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria