Declension table of ?vaṇṭamānā

Deva

FeminineSingularDualPlural
Nominativevaṇṭamānā vaṇṭamāne vaṇṭamānāḥ
Vocativevaṇṭamāne vaṇṭamāne vaṇṭamānāḥ
Accusativevaṇṭamānām vaṇṭamāne vaṇṭamānāḥ
Instrumentalvaṇṭamānayā vaṇṭamānābhyām vaṇṭamānābhiḥ
Dativevaṇṭamānāyai vaṇṭamānābhyām vaṇṭamānābhyaḥ
Ablativevaṇṭamānāyāḥ vaṇṭamānābhyām vaṇṭamānābhyaḥ
Genitivevaṇṭamānāyāḥ vaṇṭamānayoḥ vaṇṭamānānām
Locativevaṇṭamānāyām vaṇṭamānayoḥ vaṇṭamānāsu

Adverb -vaṇṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria