Declension table of ?vaṇṭyā

Deva

FeminineSingularDualPlural
Nominativevaṇṭyā vaṇṭye vaṇṭyāḥ
Vocativevaṇṭye vaṇṭye vaṇṭyāḥ
Accusativevaṇṭyām vaṇṭye vaṇṭyāḥ
Instrumentalvaṇṭyayā vaṇṭyābhyām vaṇṭyābhiḥ
Dativevaṇṭyāyai vaṇṭyābhyām vaṇṭyābhyaḥ
Ablativevaṇṭyāyāḥ vaṇṭyābhyām vaṇṭyābhyaḥ
Genitivevaṇṭyāyāḥ vaṇṭyayoḥ vaṇṭyānām
Locativevaṇṭyāyām vaṇṭyayoḥ vaṇṭyāsu

Adverb -vaṇṭyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria