Declension table of ?vaṇṭitavyā

Deva

FeminineSingularDualPlural
Nominativevaṇṭitavyā vaṇṭitavye vaṇṭitavyāḥ
Vocativevaṇṭitavye vaṇṭitavye vaṇṭitavyāḥ
Accusativevaṇṭitavyām vaṇṭitavye vaṇṭitavyāḥ
Instrumentalvaṇṭitavyayā vaṇṭitavyābhyām vaṇṭitavyābhiḥ
Dativevaṇṭitavyāyai vaṇṭitavyābhyām vaṇṭitavyābhyaḥ
Ablativevaṇṭitavyāyāḥ vaṇṭitavyābhyām vaṇṭitavyābhyaḥ
Genitivevaṇṭitavyāyāḥ vaṇṭitavyayoḥ vaṇṭitavyānām
Locativevaṇṭitavyāyām vaṇṭitavyayoḥ vaṇṭitavyāsu

Adverb -vaṇṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria