Declension table of ?vavaṇṭāna

Deva

MasculineSingularDualPlural
Nominativevavaṇṭānaḥ vavaṇṭānau vavaṇṭānāḥ
Vocativevavaṇṭāna vavaṇṭānau vavaṇṭānāḥ
Accusativevavaṇṭānam vavaṇṭānau vavaṇṭānān
Instrumentalvavaṇṭānena vavaṇṭānābhyām vavaṇṭānaiḥ vavaṇṭānebhiḥ
Dativevavaṇṭānāya vavaṇṭānābhyām vavaṇṭānebhyaḥ
Ablativevavaṇṭānāt vavaṇṭānābhyām vavaṇṭānebhyaḥ
Genitivevavaṇṭānasya vavaṇṭānayoḥ vavaṇṭānānām
Locativevavaṇṭāne vavaṇṭānayoḥ vavaṇṭāneṣu

Compound vavaṇṭāna -

Adverb -vavaṇṭānam -vavaṇṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria