Declension table of ?vaṇṭya

Deva

NeuterSingularDualPlural
Nominativevaṇṭyam vaṇṭye vaṇṭyāni
Vocativevaṇṭya vaṇṭye vaṇṭyāni
Accusativevaṇṭyam vaṇṭye vaṇṭyāni
Instrumentalvaṇṭyena vaṇṭyābhyām vaṇṭyaiḥ
Dativevaṇṭyāya vaṇṭyābhyām vaṇṭyebhyaḥ
Ablativevaṇṭyāt vaṇṭyābhyām vaṇṭyebhyaḥ
Genitivevaṇṭyasya vaṇṭyayoḥ vaṇṭyānām
Locativevaṇṭye vaṇṭyayoḥ vaṇṭyeṣu

Compound vaṇṭya -

Adverb -vaṇṭyam -vaṇṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria