Declension table of ?vavaṇṭānā

Deva

FeminineSingularDualPlural
Nominativevavaṇṭānā vavaṇṭāne vavaṇṭānāḥ
Vocativevavaṇṭāne vavaṇṭāne vavaṇṭānāḥ
Accusativevavaṇṭānām vavaṇṭāne vavaṇṭānāḥ
Instrumentalvavaṇṭānayā vavaṇṭānābhyām vavaṇṭānābhiḥ
Dativevavaṇṭānāyai vavaṇṭānābhyām vavaṇṭānābhyaḥ
Ablativevavaṇṭānāyāḥ vavaṇṭānābhyām vavaṇṭānābhyaḥ
Genitivevavaṇṭānāyāḥ vavaṇṭānayoḥ vavaṇṭānānām
Locativevavaṇṭānāyām vavaṇṭānayoḥ vavaṇṭānāsu

Adverb -vavaṇṭānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria