Declension table of ?vaṇṭamāna

Deva

NeuterSingularDualPlural
Nominativevaṇṭamānam vaṇṭamāne vaṇṭamānāni
Vocativevaṇṭamāna vaṇṭamāne vaṇṭamānāni
Accusativevaṇṭamānam vaṇṭamāne vaṇṭamānāni
Instrumentalvaṇṭamānena vaṇṭamānābhyām vaṇṭamānaiḥ
Dativevaṇṭamānāya vaṇṭamānābhyām vaṇṭamānebhyaḥ
Ablativevaṇṭamānāt vaṇṭamānābhyām vaṇṭamānebhyaḥ
Genitivevaṇṭamānasya vaṇṭamānayoḥ vaṇṭamānānām
Locativevaṇṭamāne vaṇṭamānayoḥ vaṇṭamāneṣu

Compound vaṇṭamāna -

Adverb -vaṇṭamānam -vaṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria