Declension table of ?vaṇṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaṇṭiṣyamāṇaḥ vaṇṭiṣyamāṇau vaṇṭiṣyamāṇāḥ
Vocativevaṇṭiṣyamāṇa vaṇṭiṣyamāṇau vaṇṭiṣyamāṇāḥ
Accusativevaṇṭiṣyamāṇam vaṇṭiṣyamāṇau vaṇṭiṣyamāṇān
Instrumentalvaṇṭiṣyamāṇena vaṇṭiṣyamāṇābhyām vaṇṭiṣyamāṇaiḥ vaṇṭiṣyamāṇebhiḥ
Dativevaṇṭiṣyamāṇāya vaṇṭiṣyamāṇābhyām vaṇṭiṣyamāṇebhyaḥ
Ablativevaṇṭiṣyamāṇāt vaṇṭiṣyamāṇābhyām vaṇṭiṣyamāṇebhyaḥ
Genitivevaṇṭiṣyamāṇasya vaṇṭiṣyamāṇayoḥ vaṇṭiṣyamāṇānām
Locativevaṇṭiṣyamāṇe vaṇṭiṣyamāṇayoḥ vaṇṭiṣyamāṇeṣu

Compound vaṇṭiṣyamāṇa -

Adverb -vaṇṭiṣyamāṇam -vaṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria