तिङन्तावली ?वण्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवण्टति वण्टतः वण्टन्ति
मध्यमवण्टसि वण्टथः वण्टथ
उत्तमवण्टामि वण्टावः वण्टामः


आत्मनेपदेएकद्विबहु
प्रथमवण्टते वण्टेते वण्टन्ते
मध्यमवण्टसे वण्टेथे वण्टध्वे
उत्तमवण्टे वण्टावहे वण्टामहे


कर्मणिएकद्विबहु
प्रथमवण्ट्यते वण्ट्येते वण्ट्यन्ते
मध्यमवण्ट्यसे वण्ट्येथे वण्ट्यध्वे
उत्तमवण्ट्ये वण्ट्यावहे वण्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवण्टत् अवण्टताम् अवण्टन्
मध्यमअवण्टः अवण्टतम् अवण्टत
उत्तमअवण्टम् अवण्टाव अवण्टाम


आत्मनेपदेएकद्विबहु
प्रथमअवण्टत अवण्टेताम् अवण्टन्त
मध्यमअवण्टथाः अवण्टेथाम् अवण्टध्वम्
उत्तमअवण्टे अवण्टावहि अवण्टामहि


कर्मणिएकद्विबहु
प्रथमअवण्ट्यत अवण्ट्येताम् अवण्ट्यन्त
मध्यमअवण्ट्यथाः अवण्ट्येथाम् अवण्ट्यध्वम्
उत्तमअवण्ट्ये अवण्ट्यावहि अवण्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवण्टेत् वण्टेताम् वण्टेयुः
मध्यमवण्टेः वण्टेतम् वण्टेत
उत्तमवण्टेयम् वण्टेव वण्टेम


आत्मनेपदेएकद्विबहु
प्रथमवण्टेत वण्टेयाताम् वण्टेरन्
मध्यमवण्टेथाः वण्टेयाथाम् वण्टेध्वम्
उत्तमवण्टेय वण्टेवहि वण्टेमहि


कर्मणिएकद्विबहु
प्रथमवण्ट्येत वण्ट्येयाताम् वण्ट्येरन्
मध्यमवण्ट्येथाः वण्ट्येयाथाम् वण्ट्येध्वम्
उत्तमवण्ट्येय वण्ट्येवहि वण्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवण्टतु वण्टताम् वण्टन्तु
मध्यमवण्ट वण्टतम् वण्टत
उत्तमवण्टानि वण्टाव वण्टाम


आत्मनेपदेएकद्विबहु
प्रथमवण्टताम् वण्टेताम् वण्टन्ताम्
मध्यमवण्टस्व वण्टेथाम् वण्टध्वम्
उत्तमवण्टै वण्टावहै वण्टामहै


कर्मणिएकद्विबहु
प्रथमवण्ट्यताम् वण्ट्येताम् वण्ट्यन्ताम्
मध्यमवण्ट्यस्व वण्ट्येथाम् वण्ट्यध्वम्
उत्तमवण्ट्यै वण्ट्यावहै वण्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवण्टिष्यति वण्टिष्यतः वण्टिष्यन्ति
मध्यमवण्टिष्यसि वण्टिष्यथः वण्टिष्यथ
उत्तमवण्टिष्यामि वण्टिष्यावः वण्टिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवण्टिष्यते वण्टिष्येते वण्टिष्यन्ते
मध्यमवण्टिष्यसे वण्टिष्येथे वण्टिष्यध्वे
उत्तमवण्टिष्ये वण्टिष्यावहे वण्टिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवण्टिता वण्टितारौ वण्टितारः
मध्यमवण्टितासि वण्टितास्थः वण्टितास्थ
उत्तमवण्टितास्मि वण्टितास्वः वण्टितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववण्ट ववण्टतुः ववण्टुः
मध्यमववण्टिथ ववण्टथुः ववण्ट
उत्तमववण्ट ववण्टिव ववण्टिम


आत्मनेपदेएकद्विबहु
प्रथमववण्टे ववण्टाते ववण्टिरे
मध्यमववण्टिषे ववण्टाथे ववण्टिध्वे
उत्तमववण्टे ववण्टिवहे ववण्टिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवण्ट्यात् वण्ट्यास्ताम् वण्ट्यासुः
मध्यमवण्ट्याः वण्ट्यास्तम् वण्ट्यास्त
उत्तमवण्ट्यासम् वण्ट्यास्व वण्ट्यास्म

कृदन्त

क्त
वण्टित m. n. वण्टिता f.

क्तवतु
वण्टितवत् m. n. वण्टितवती f.

शतृ
वण्टत् m. n. वण्टन्ती f.

शानच्
वण्टमान m. n. वण्टमाना f.

शानच् कर्मणि
वण्ट्यमान m. n. वण्ट्यमाना f.

लुडादेश पर
वण्टिष्यत् m. n. वण्टिष्यन्ती f.

लुडादेश आत्म
वण्टिष्यमाण m. n. वण्टिष्यमाणा f.

तव्य
वण्टितव्य m. n. वण्टितव्या f.

यत्
वण्ट्य m. n. वण्ट्या f.

अनीयर्
वण्टनीय m. n. वण्टनीया f.

लिडादेश पर
ववण्ट्वस् m. n. ववण्टुषी f.

लिडादेश आत्म
ववण्टान m. n. ववण्टाना f.

अव्यय

तुमुन्
वण्टितुम्

क्त्वा
वण्टित्वा

ल्यप्
॰वण्ट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria