Declension table of ?vaṇṭyamāna

Deva

MasculineSingularDualPlural
Nominativevaṇṭyamānaḥ vaṇṭyamānau vaṇṭyamānāḥ
Vocativevaṇṭyamāna vaṇṭyamānau vaṇṭyamānāḥ
Accusativevaṇṭyamānam vaṇṭyamānau vaṇṭyamānān
Instrumentalvaṇṭyamānena vaṇṭyamānābhyām vaṇṭyamānaiḥ vaṇṭyamānebhiḥ
Dativevaṇṭyamānāya vaṇṭyamānābhyām vaṇṭyamānebhyaḥ
Ablativevaṇṭyamānāt vaṇṭyamānābhyām vaṇṭyamānebhyaḥ
Genitivevaṇṭyamānasya vaṇṭyamānayoḥ vaṇṭyamānānām
Locativevaṇṭyamāne vaṇṭyamānayoḥ vaṇṭyamāneṣu

Compound vaṇṭyamāna -

Adverb -vaṇṭyamānam -vaṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria