Declension table of ?vaṇṭiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṇṭiṣyan vaṇṭiṣyantau vaṇṭiṣyantaḥ
Vocativevaṇṭiṣyan vaṇṭiṣyantau vaṇṭiṣyantaḥ
Accusativevaṇṭiṣyantam vaṇṭiṣyantau vaṇṭiṣyataḥ
Instrumentalvaṇṭiṣyatā vaṇṭiṣyadbhyām vaṇṭiṣyadbhiḥ
Dativevaṇṭiṣyate vaṇṭiṣyadbhyām vaṇṭiṣyadbhyaḥ
Ablativevaṇṭiṣyataḥ vaṇṭiṣyadbhyām vaṇṭiṣyadbhyaḥ
Genitivevaṇṭiṣyataḥ vaṇṭiṣyatoḥ vaṇṭiṣyatām
Locativevaṇṭiṣyati vaṇṭiṣyatoḥ vaṇṭiṣyatsu

Compound vaṇṭiṣyat -

Adverb -vaṇṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria