Conjugation tables of ?purv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpurvāmi purvāvaḥ purvāmaḥ
Secondpurvasi purvathaḥ purvatha
Thirdpurvati purvataḥ purvanti


MiddleSingularDualPlural
Firstpurve purvāvahe purvāmahe
Secondpurvase purvethe purvadhve
Thirdpurvate purvete purvante


PassiveSingularDualPlural
Firstpurvye purvyāvahe purvyāmahe
Secondpurvyase purvyethe purvyadhve
Thirdpurvyate purvyete purvyante


Imperfect

ActiveSingularDualPlural
Firstapurvam apurvāva apurvāma
Secondapurvaḥ apurvatam apurvata
Thirdapurvat apurvatām apurvan


MiddleSingularDualPlural
Firstapurve apurvāvahi apurvāmahi
Secondapurvathāḥ apurvethām apurvadhvam
Thirdapurvata apurvetām apurvanta


PassiveSingularDualPlural
Firstapurvye apurvyāvahi apurvyāmahi
Secondapurvyathāḥ apurvyethām apurvyadhvam
Thirdapurvyata apurvyetām apurvyanta


Optative

ActiveSingularDualPlural
Firstpurveyam purveva purvema
Secondpurveḥ purvetam purveta
Thirdpurvet purvetām purveyuḥ


MiddleSingularDualPlural
Firstpurveya purvevahi purvemahi
Secondpurvethāḥ purveyāthām purvedhvam
Thirdpurveta purveyātām purveran


PassiveSingularDualPlural
Firstpurvyeya purvyevahi purvyemahi
Secondpurvyethāḥ purvyeyāthām purvyedhvam
Thirdpurvyeta purvyeyātām purvyeran


Imperative

ActiveSingularDualPlural
Firstpurvāṇi purvāva purvāma
Secondpurva purvatam purvata
Thirdpurvatu purvatām purvantu


MiddleSingularDualPlural
Firstpurvai purvāvahai purvāmahai
Secondpurvasva purvethām purvadhvam
Thirdpurvatām purvetām purvantām


PassiveSingularDualPlural
Firstpurvyai purvyāvahai purvyāmahai
Secondpurvyasva purvyethām purvyadhvam
Thirdpurvyatām purvyetām purvyantām


Future

ActiveSingularDualPlural
Firstpurviṣyāmi purviṣyāvaḥ purviṣyāmaḥ
Secondpurviṣyasi purviṣyathaḥ purviṣyatha
Thirdpurviṣyati purviṣyataḥ purviṣyanti


MiddleSingularDualPlural
Firstpurviṣye purviṣyāvahe purviṣyāmahe
Secondpurviṣyase purviṣyethe purviṣyadhve
Thirdpurviṣyate purviṣyete purviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpurvitāsmi purvitāsvaḥ purvitāsmaḥ
Secondpurvitāsi purvitāsthaḥ purvitāstha
Thirdpurvitā purvitārau purvitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupurva pupurviva pupurvima
Secondpupurvitha pupurvathuḥ pupurva
Thirdpupurva pupurvatuḥ pupurvuḥ


MiddleSingularDualPlural
Firstpupurve pupurvivahe pupurvimahe
Secondpupurviṣe pupurvāthe pupurvidhve
Thirdpupurve pupurvāte pupurvire


Benedictive

ActiveSingularDualPlural
Firstpurvyāsam purvyāsva purvyāsma
Secondpurvyāḥ purvyāstam purvyāsta
Thirdpurvyāt purvyāstām purvyāsuḥ

Participles

Past Passive Participle
purvita m. n. purvitā f.

Past Active Participle
purvitavat m. n. purvitavatī f.

Present Active Participle
purvat m. n. purvantī f.

Present Middle Participle
purvamāṇa m. n. purvamāṇā f.

Present Passive Participle
purvyamāṇa m. n. purvyamāṇā f.

Future Active Participle
purviṣyat m. n. purviṣyantī f.

Future Middle Participle
purviṣyamāṇa m. n. purviṣyamāṇā f.

Future Passive Participle
purvitavya m. n. purvitavyā f.

Future Passive Participle
purvya m. n. purvyā f.

Future Passive Participle
purvaṇīya m. n. purvaṇīyā f.

Perfect Active Participle
pupurvvas m. n. pupurvuṣī f.

Perfect Middle Participle
pupurvāṇa m. n. pupurvāṇā f.

Indeclinable forms

Infinitive
purvitum

Absolutive
purvitvā

Absolutive
-purvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria