Declension table of ?purvitavat

Deva

NeuterSingularDualPlural
Nominativepurvitavat purvitavantī purvitavatī purvitavanti
Vocativepurvitavat purvitavantī purvitavatī purvitavanti
Accusativepurvitavat purvitavantī purvitavatī purvitavanti
Instrumentalpurvitavatā purvitavadbhyām purvitavadbhiḥ
Dativepurvitavate purvitavadbhyām purvitavadbhyaḥ
Ablativepurvitavataḥ purvitavadbhyām purvitavadbhyaḥ
Genitivepurvitavataḥ purvitavatoḥ purvitavatām
Locativepurvitavati purvitavatoḥ purvitavatsu

Adverb -purvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria