Declension table of ?pupurvāṇa

Deva

NeuterSingularDualPlural
Nominativepupurvāṇam pupurvāṇe pupurvāṇāni
Vocativepupurvāṇa pupurvāṇe pupurvāṇāni
Accusativepupurvāṇam pupurvāṇe pupurvāṇāni
Instrumentalpupurvāṇena pupurvāṇābhyām pupurvāṇaiḥ
Dativepupurvāṇāya pupurvāṇābhyām pupurvāṇebhyaḥ
Ablativepupurvāṇāt pupurvāṇābhyām pupurvāṇebhyaḥ
Genitivepupurvāṇasya pupurvāṇayoḥ pupurvāṇānām
Locativepupurvāṇe pupurvāṇayoḥ pupurvāṇeṣu

Compound pupurvāṇa -

Adverb -pupurvāṇam -pupurvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria