Declension table of ?purvyamāṇa

Deva

NeuterSingularDualPlural
Nominativepurvyamāṇam purvyamāṇe purvyamāṇāni
Vocativepurvyamāṇa purvyamāṇe purvyamāṇāni
Accusativepurvyamāṇam purvyamāṇe purvyamāṇāni
Instrumentalpurvyamāṇena purvyamāṇābhyām purvyamāṇaiḥ
Dativepurvyamāṇāya purvyamāṇābhyām purvyamāṇebhyaḥ
Ablativepurvyamāṇāt purvyamāṇābhyām purvyamāṇebhyaḥ
Genitivepurvyamāṇasya purvyamāṇayoḥ purvyamāṇānām
Locativepurvyamāṇe purvyamāṇayoḥ purvyamāṇeṣu

Compound purvyamāṇa -

Adverb -purvyamāṇam -purvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria