Declension table of ?purvitavat

Deva

MasculineSingularDualPlural
Nominativepurvitavān purvitavantau purvitavantaḥ
Vocativepurvitavan purvitavantau purvitavantaḥ
Accusativepurvitavantam purvitavantau purvitavataḥ
Instrumentalpurvitavatā purvitavadbhyām purvitavadbhiḥ
Dativepurvitavate purvitavadbhyām purvitavadbhyaḥ
Ablativepurvitavataḥ purvitavadbhyām purvitavadbhyaḥ
Genitivepurvitavataḥ purvitavatoḥ purvitavatām
Locativepurvitavati purvitavatoḥ purvitavatsu

Compound purvitavat -

Adverb -purvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria