Declension table of ?purvyamāṇā

Deva

FeminineSingularDualPlural
Nominativepurvyamāṇā purvyamāṇe purvyamāṇāḥ
Vocativepurvyamāṇe purvyamāṇe purvyamāṇāḥ
Accusativepurvyamāṇām purvyamāṇe purvyamāṇāḥ
Instrumentalpurvyamāṇayā purvyamāṇābhyām purvyamāṇābhiḥ
Dativepurvyamāṇāyai purvyamāṇābhyām purvyamāṇābhyaḥ
Ablativepurvyamāṇāyāḥ purvyamāṇābhyām purvyamāṇābhyaḥ
Genitivepurvyamāṇāyāḥ purvyamāṇayoḥ purvyamāṇānām
Locativepurvyamāṇāyām purvyamāṇayoḥ purvyamāṇāsu

Adverb -purvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria