Declension table of ?purviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepurviṣyamāṇam purviṣyamāṇe purviṣyamāṇāni
Vocativepurviṣyamāṇa purviṣyamāṇe purviṣyamāṇāni
Accusativepurviṣyamāṇam purviṣyamāṇe purviṣyamāṇāni
Instrumentalpurviṣyamāṇena purviṣyamāṇābhyām purviṣyamāṇaiḥ
Dativepurviṣyamāṇāya purviṣyamāṇābhyām purviṣyamāṇebhyaḥ
Ablativepurviṣyamāṇāt purviṣyamāṇābhyām purviṣyamāṇebhyaḥ
Genitivepurviṣyamāṇasya purviṣyamāṇayoḥ purviṣyamāṇānām
Locativepurviṣyamāṇe purviṣyamāṇayoḥ purviṣyamāṇeṣu

Compound purviṣyamāṇa -

Adverb -purviṣyamāṇam -purviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria