Declension table of ?purvaṇīyā

Deva

FeminineSingularDualPlural
Nominativepurvaṇīyā purvaṇīye purvaṇīyāḥ
Vocativepurvaṇīye purvaṇīye purvaṇīyāḥ
Accusativepurvaṇīyām purvaṇīye purvaṇīyāḥ
Instrumentalpurvaṇīyayā purvaṇīyābhyām purvaṇīyābhiḥ
Dativepurvaṇīyāyai purvaṇīyābhyām purvaṇīyābhyaḥ
Ablativepurvaṇīyāyāḥ purvaṇīyābhyām purvaṇīyābhyaḥ
Genitivepurvaṇīyāyāḥ purvaṇīyayoḥ purvaṇīyānām
Locativepurvaṇīyāyām purvaṇīyayoḥ purvaṇīyāsu

Adverb -purvaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria