Declension table of ?purviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepurviṣyamāṇaḥ purviṣyamāṇau purviṣyamāṇāḥ
Vocativepurviṣyamāṇa purviṣyamāṇau purviṣyamāṇāḥ
Accusativepurviṣyamāṇam purviṣyamāṇau purviṣyamāṇān
Instrumentalpurviṣyamāṇena purviṣyamāṇābhyām purviṣyamāṇaiḥ purviṣyamāṇebhiḥ
Dativepurviṣyamāṇāya purviṣyamāṇābhyām purviṣyamāṇebhyaḥ
Ablativepurviṣyamāṇāt purviṣyamāṇābhyām purviṣyamāṇebhyaḥ
Genitivepurviṣyamāṇasya purviṣyamāṇayoḥ purviṣyamāṇānām
Locativepurviṣyamāṇe purviṣyamāṇayoḥ purviṣyamāṇeṣu

Compound purviṣyamāṇa -

Adverb -purviṣyamāṇam -purviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria