Declension table of ?purviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepurviṣyamāṇā purviṣyamāṇe purviṣyamāṇāḥ
Vocativepurviṣyamāṇe purviṣyamāṇe purviṣyamāṇāḥ
Accusativepurviṣyamāṇām purviṣyamāṇe purviṣyamāṇāḥ
Instrumentalpurviṣyamāṇayā purviṣyamāṇābhyām purviṣyamāṇābhiḥ
Dativepurviṣyamāṇāyai purviṣyamāṇābhyām purviṣyamāṇābhyaḥ
Ablativepurviṣyamāṇāyāḥ purviṣyamāṇābhyām purviṣyamāṇābhyaḥ
Genitivepurviṣyamāṇāyāḥ purviṣyamāṇayoḥ purviṣyamāṇānām
Locativepurviṣyamāṇāyām purviṣyamāṇayoḥ purviṣyamāṇāsu

Adverb -purviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria