Declension table of ?purvya

Deva

MasculineSingularDualPlural
Nominativepurvyaḥ purvyau purvyāḥ
Vocativepurvya purvyau purvyāḥ
Accusativepurvyam purvyau purvyān
Instrumentalpurvyeṇa purvyābhyām purvyaiḥ purvyebhiḥ
Dativepurvyāya purvyābhyām purvyebhyaḥ
Ablativepurvyāt purvyābhyām purvyebhyaḥ
Genitivepurvyasya purvyayoḥ purvyāṇām
Locativepurvye purvyayoḥ purvyeṣu

Compound purvya -

Adverb -purvyam -purvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria