Declension table of ?purvantī

Deva

FeminineSingularDualPlural
Nominativepurvantī purvantyau purvantyaḥ
Vocativepurvanti purvantyau purvantyaḥ
Accusativepurvantīm purvantyau purvantīḥ
Instrumentalpurvantyā purvantībhyām purvantībhiḥ
Dativepurvantyai purvantībhyām purvantībhyaḥ
Ablativepurvantyāḥ purvantībhyām purvantībhyaḥ
Genitivepurvantyāḥ purvantyoḥ purvantīnām
Locativepurvantyām purvantyoḥ purvantīṣu

Compound purvanti - purvantī -

Adverb -purvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria