Declension table of ?purvitavya

Deva

NeuterSingularDualPlural
Nominativepurvitavyam purvitavye purvitavyāni
Vocativepurvitavya purvitavye purvitavyāni
Accusativepurvitavyam purvitavye purvitavyāni
Instrumentalpurvitavyena purvitavyābhyām purvitavyaiḥ
Dativepurvitavyāya purvitavyābhyām purvitavyebhyaḥ
Ablativepurvitavyāt purvitavyābhyām purvitavyebhyaḥ
Genitivepurvitavyasya purvitavyayoḥ purvitavyānām
Locativepurvitavye purvitavyayoḥ purvitavyeṣu

Compound purvitavya -

Adverb -purvitavyam -purvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria