Declension table of ?purviṣyat

Deva

MasculineSingularDualPlural
Nominativepurviṣyan purviṣyantau purviṣyantaḥ
Vocativepurviṣyan purviṣyantau purviṣyantaḥ
Accusativepurviṣyantam purviṣyantau purviṣyataḥ
Instrumentalpurviṣyatā purviṣyadbhyām purviṣyadbhiḥ
Dativepurviṣyate purviṣyadbhyām purviṣyadbhyaḥ
Ablativepurviṣyataḥ purviṣyadbhyām purviṣyadbhyaḥ
Genitivepurviṣyataḥ purviṣyatoḥ purviṣyatām
Locativepurviṣyati purviṣyatoḥ purviṣyatsu

Compound purviṣyat -

Adverb -purviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria