Declension table of ?purviṣyat

Deva

NeuterSingularDualPlural
Nominativepurviṣyat purviṣyantī purviṣyatī purviṣyanti
Vocativepurviṣyat purviṣyantī purviṣyatī purviṣyanti
Accusativepurviṣyat purviṣyantī purviṣyatī purviṣyanti
Instrumentalpurviṣyatā purviṣyadbhyām purviṣyadbhiḥ
Dativepurviṣyate purviṣyadbhyām purviṣyadbhyaḥ
Ablativepurviṣyataḥ purviṣyadbhyām purviṣyadbhyaḥ
Genitivepurviṣyataḥ purviṣyatoḥ purviṣyatām
Locativepurviṣyati purviṣyatoḥ purviṣyatsu

Adverb -purviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria